गुरु-ग्रन्थ-दर्पणः

डॉ.साहिब-सिंहेन रचितां गुरु-ग्रन्थ-दर्पण इति टीकाम् अनुसृत्य संस्कृतानुवादो ऽयं प्रस्तूयते। प्रयास अस्मिन् दोषान् परिहर्तुं पाठकानां सूचनाभि र्धन्यो भविष्यामि।

मूल-मन्त्रः


सति नामु करता पुरखु निरभउ निरवैरु
अकाल मूरति अजूनी सैभं गुर प्रसादि ॥

१ॐकारः सत्यनामः कर्ता पुरुषो निर्भयो निर्वैरो ऽकालमूर्तिर् अयोनिः स्वयम्भूर् गुरुप्रसादः ॥

अकालपुरुष एकः, यस्य नाम अस्तित्व-सम्पन्न इति, यः सृष्टे रचयिता (कर्ता) अस्ति, यः सर्वेषु व्यापको विष्णु र्अस्ति, भयेन रहितः, वैरेण वैरनिर्यातनेन च रहितः, यस्य स्वरूपः कालात् परः भवति (भावेन, यस्य वपु र्अविनाशी वर्तते), यो जन्मना योनिषु नोद्भवति, यस्य प्रकाशः स्वतो ऽभूद् भवति च, यश्च सत्गुरोः कृपया मिल्यते।




अङ्गः ६ (लिख्यमानः)




गुरु-ग्रन्थ-दर्पणः

डॉ.साहिब-सिंहेन रचितां गुरु-ग्रन्थ-दर्पण इति टीकाम् अनुसृत्य संस्कृतानुवादो ऽयं प्रस्तूयते। प्रयास अस्मिन् दोषान् परिहर्तुं पाठकानां सू...